||Sundarakanda ||

|| Sarga 34||( Slokas in Devanagari)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुंदरकांड.
अथ चतुस्त्रिंशस्सर्गः

तस्यात् तद्वचनं श्रुत्वा हनुमान् हरियूधपः।
दुःखा दुःखाभिभूतायाः सांत्व मुत्तर मब्रवीत्॥1||

अहं रामस्य संदेशात् देवि दूतस्तवागतः।
वैदेही कुशली रामः त्वां च कौशलमब्रवीत्॥2||

यो ब्रह्ममस्त्रं वेदांश्च वेद वेदविदां वरः।
स त्वा दाशरथी रामो देवि कौशल मब्रवीत्॥3||

लक्ष्मणश्च महातेजा भर्तुस्तेઽनुचरः प्रियः।
कृतवान् शोकसंतप्तः शिरसा ते अभिवादनम्॥4||

सा तयोः कुशलं देवी निशम्य नरसिंहयोः।
प्रीतिसंहृष्ट सर्वांगी हनूमंतं अथाब्रवीत्॥5||

कल्याणी बतगाथेयं लौकीकि प्रतिभाति मा।
एति जीवितमानंदो नरं वर्षशतादपि॥6||

तया समागते तस्मिन् प्रीतिरुत्पादिताद्भुता।
परस्परेण चालापं विश्वस्तौतौ प्रचक्रतुः॥7||

तस्याः तद्वचनं श्रुत्वा हनुमान् हरियूधपः।
सीतायाः शोकदीनायाः समीपमुपचक्रमे॥8||

यथा यथा समीपं स हनुमानुपसर्पति।
तथा तथा रावणं सा तं सीता परिशंकते॥9||

अहोधिग्दुष्कृत मिदं कथितं हि य दस्य मे।
रूपांतर मुपागम्य स एवायं हि रावणः॥10||

तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता।
तस्या मे वानवद्यांगी धरण्यां समुपाविशत्॥11||

हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम्।
अवंदत महाबाहुः ततस्तां जनकात्मजाम्॥12||

सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत।
तं दृष्ट्वा वंदमानं तु सीता शशिनिभानना॥13||

अब्रवीत् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा।
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्॥14||

उत्पादयसि मे भूयः संतापं तन्नशोभनम्।
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्॥15||

जनस्थाने मया दृष्टः त्वं स एवासि रावणः।
उपवासकृशां दीनां कामरूप निशाचर॥16||

संतापयसि मां भूयः संतप्तां तन्नशोभनम्।
अथवा नैतदेवं हि यन्मया परिशंकितम्॥17||

मनसो हि मम प्रीतिरुत्पन्ना तवदर्शनात्।
यदि रामस्य दूतस्त्वं आगतो भद्रमस्तुते॥18||

पृछ्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे।
गुणान् रामस्य कथय प्रियस्य मम वानर॥19||

चित्तं हरसि मे सौम्य नदीकूलं यथा रयः
अहो स्वप्नस्य सुखता याઽहमेवं चिराहृता॥20||

प्रेषितं नाम पश्यामि राघवेण वनौकसं।
स्वप्नेઽपि यद्यहं वीरं राघवं सह लक्ष्मणम्॥21||

पश्येयं नावसीदेयं स्वप्नोઽसि मममत्सरी।
नाहं स्वप्न महं मन्ये स्वप्ने दृष्ट्वा हि वानरम्॥22||

न शक्योઽभ्युदयः प्राप्तुं प्राप्त श्चाभ्युदयो मम।
'किन्नु स्याच्चित्तमोहोઽयं भवेद्वातगतिस्त्वियम्॥23||

उन्मादजो विकारो वा स्यादियं मृगतृष्णिका।
अथवा नायमुन्मादो मोहोઽप्युन्मादलक्षणः॥24||

संबुध्ये चाह मात्मानं इमं चापि वनौकसम्।
इत्येवं बहुधा सीता संप्रधार्य बलाबलम्॥25||

रक्षसां कामरूपत्वान् मेने तं राक्षसाधिपम्।
'एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा॥26||

न प्रति व्याजहाराsथ वानरं जनकात्मजा।
सीतायाश्चिंतितं बुद्ध्वा हनुमान् मारुतात्मजः॥27||

श्रोत्रानुकूलै र्वचनैः तदा तां संप्रहर्षयत्।
अदित्य इव तेजस्वी लोककांतः शशी यथा॥28||

राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा।
विक्रमेणोपपन्नश्च यथा विष्णु र्महायशाः॥29||

सत्यवादी मथुरवाग्देवो वाचस्पति र्यथा।
रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान्॥30||

स्थानक्रोथःप्रहर्ता च श्रेष्ठो लोके महारथः।
बाहुच्छाया मवष्टब्धो यस्य लोको महात्मनः॥31||

अपकृष्याश्रमपदान् मृगरूपेण राघवं।
शून्ये येनापनीतापि तस्य द्रक्ष्यसि यत् फलम्॥32||

'न चिरात् रावणं संख्ये यो वधिष्यति वीर्यवान्।
रोषप्रमुक्तै रिषुभिः ज्वलद्भिरिव पावकैः॥33||

तेनाहं प्रेषितो दूतः त्वत्सकाश मिहागतः।
तद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्॥34||

लक्ष्मणश्च महातेजाः सुमित्रानंदवर्धनः।
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्॥35||

रामस्य च सखा देवि सुग्रीवो नाम वानरः।
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥36||

'नित्यं स्मरति रामः त्वां ससुग्रीवः सलक्ष्मणः।
दिष्ट्या जीवसि वैदेही राक्षसीवशमागता॥37||

न चिरात् द्रक्ष्यसे रामं लक्ष्मणं च महाबलम्।
मध्ये वानर कोटीनां सुग्रीवं चामितौजसम्॥38||

अहं सुग्रीव सचिवो हनुमान् नाम वानरः।
प्रविष्ठो नगरीं लंकां लंघयित्वा महोदधिम्॥39||

कृत्वा मूर्थ्नि पदन्यासं रावणस्य दुरात्मनः।
त्वां द्रष्टु मुपयातोઽहं समाश्रित्य पराक्रमम्॥40||

'नाह मस्मि तथा देवी यथा माम् अवगच्छसि।
विशंका त्यजतां एषा श्रद्धत्स्व वदतो मम॥41||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुस्त्रिंशस्सर्गः॥

|| ओम् तत् सत् ॥
|| Om tat sat ||